The Sanskrit Reader Companion

Show Summary of Solutions

Input: bhayādasyāgnistapati bhayāttapati sūryaḥ bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ

Sentence: भयादस्याग्निस्तपति भयात्तपति सूर्यः भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः
भयात् अस्य अग्निः तपति भयात् तपति सूर्यः भयात् इन्द्रः वायुः मृत्युः धावति पञ्चमः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria